Saturday, October 16, 2010

Durga Shloka/ Stuti Posted By Shreyashi Sen

by Sreyashi Sen on Thursday, October 14, 2010 at 11:22pm


"Yaa Devii Sarvabhuuteshhu Maatrirupena SansthitahYaa Devii Sarvabhuuteshhu Shaktirupena Sansthitah Yaa Devii Sarvabhuuteshhu Shaantirupena Sansthitah Namastasyaih Namastasyaih Namastasyaih Namo Namah"



Meaning: Goddess Durga is omnipresent. She is the personification of Universal Mother. She is a Mother, who is present everywhere and who is embodiment of power and energy. Great mother, who is present everywhere and who is embodiment of Peace. I bow to that mother, I bow to Durga, I bow to Shakti.



Durga (Devi) Stuti



"Yaa Devii Sarva Bhooteshu Vishnu Maayethi Sabdita Namastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who dwells in all creatures in the name of Maya of Vishnu.



"Yaa Devii Sarva Bhooteshu Chetanetyaabhi Dheeyate Namastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Devi, who abides in all creatures as realization.



"Yaa Devii Sarva Bhooteshu Buddhi Roopena Samsthita Namastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who dwells in all creatures in the form of intelligence.



"Yaa Devii Sarva Bhooteshu Nidraa Roopena Samsthita Namastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Devi, who lives in all creatures in the form of sleep.



"Yaa Devii Sarva Bhooteshu Kshudhaa Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who dwells in all creatures in the form of appetite.



"Yaa Devii Sarva Bhooteshu Chaayaa Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who lives in all creatures in the form of meditation and reflection.



"Yaa Devii Sarva Bhooteshu Shakthi Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Devi, who dwells in all creatures in the form of Shakti, the creative power.



"Yaa Devii Sarva Bhooteshu Thrishnaa Roopena Samsthita Namastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who dwells in all creatures in the form of thirst.



"Yaa Devii Sarva Bhooteshu Kshaanthi Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Devi, who lives in all creatures in the merciful form.



"Yaa Devii Sarva Bhooteshu Jaati Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who dwells in all creatures in the form of race.



"Yaa Devii Sarva Bhooteshu Lajja Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Devi, who lives in all creatures in the modest form.



"Yaa Devii Sarva Bhooteshu Shaanthi Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who dwells in all creatures in the form of peace (Shanti).



"Yaa Devii Sarva Bhooteshu Shradha Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who lives in all creatures in the form of unshakable faith (Shraddha).



"Yaa Devii Sarva Bhooteshu Kaanthi Roopena Samsthita Namastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who lives in all creatures in the form of beauty or brilliance (Kaanti).



"Yaa Devii Sarva Bhooteshu Lakshmi Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who dwells in all creatures in the prosperous form.



"Yaa Devii Sarva Bhooteshu Vritti Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Devi, who dwells in all creatures in the form of motion.



"Yaa Devii Sarva Bhooteshu Smrithi Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who lives in all creatures in the form of memory.



"Yaa Devii Sarva Bhooteshu Dayaa Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Devi, who dwells in all creatures in the form of mercy or kindness (Dayaa).



"Yaa Devii Sarva Bhooteshu Tushti Roopena Samsthita Namastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who lives in all creatures in the form of satisfaction.



"Yaa Devii Sarva Bhooteshu Matru Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Devi, who lives in all creatures in the form of Mother.



"Yaa Devii Sarva Bhooteshu Braanthi Roopena SamsthitaNamastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who dwells in all creatures in the form of illusion (Bhram).



"Indriyaanaamadhistaatri Bhootaanaam Chaakileshu YaaBhooteshu Satatam Tasyai Vyaaptidevyai Namo Namaha"



Meaning: I bow again and again to the all pervading goddess, who continuously controls the senses of all creatures and governs all elements.



"Chiti Roopena Yaa Kristnam Yetadhyaapya Sthithaa Jagat Namastasyai Namastasyai Namastasyai Namo Namaha"



Meaning: I bow again and again to the Goddess, who pervades this world and controls in the form of awareness.

I am on Flickr Instagram You Tube